आजचे सुभाषित, ५ जुलै
मूलं भुजङ्गैः शिखरं प्लवङ्गैः। शाखा विहङ्गैः कुसुमानि भृङ्गैः। आसेव्यते दुष्टजनैः समस्तै र्न चन्दनं मुञ्चति शीतलत्वम्।। अर्थ : चन्दन के मूल में सर्प रहते हैं, शिखर पर बन्दर रहते हैं,शाखाओं पर…
मूलं भुजङ्गैः शिखरं प्लवङ्गैः। शाखा विहङ्गैः कुसुमानि भृङ्गैः। आसेव्यते दुष्टजनैः समस्तै र्न चन्दनं मुञ्चति शीतलत्वम्।। अर्थ : चन्दन के मूल में सर्प रहते हैं, शिखर पर बन्दर रहते हैं,शाखाओं पर…
या पानाची मजकूर तुम्ही कॉपी करू शकत नाही.