आजचे सुभाषित, ५ जून २०२०
दीर्घप्रयासेन कृतं हि वस्तु निमेषमात्रेण भजेद् विनाशम्। कर्तुं कुलालस्य तु वर्षमेकं भेत्तुं हि दण्डस्य मूहुर्तमात्रम् | अर्थ – लम्बे समय तक कियें गये प्रयास से बनी हुई वस्तु पलक झपकते…
आजचे पंचांग, दिनांक ५ जून २०२०
श्री विघ्नहर्त्रेः नम: *अग्निवास* अग्निवास पृथ्वीवर नाही.*आहुती* – चंद्र मुखात आहुती.*युगाब्द*-५१२१*संवत* -२०७६*भारतीय राष्ट्रीय सौर ज्येष्ठ शके १९४२**शालिवाहन शके* -१९४२*संवत्सर* – शार्वरी*अयन* – उत्तरायण*सौर ऋतु* ग्रीष्म*ऋतु* – ग्रीष्म*मास* – ज्येष्ठ*पक्ष* –…